B 309-14 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/14
Title: Kumārasambhava
Dimensions: 35.7 x 7.3 cm x 56 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/335
Remarks:
Reel No. B 309-14 Inventory No. 36792
Title Kumārasaṃbhava
Remarks sarga1-8
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 35.7 x 7.3 cm
Folios 56
Lines per Folio 5
Foliation figures in left-hand margins of verso
Marginal Title ku. 34 and numerals in L R margins of verso
Place of Deposit NAK
Accession No. 4/335
Manuscript Features
synonyms and notes added on margins and middle of the text.
twice filmed: vof 8,9 and 28,54
Excerpts
Beginning
oṃ nama śrībhvānīśaṃkarābhyāṃ namaḥ |
astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ ||
pūrvāparau toyanidhī vigāhya(!) thitaḥ pṛthivyā iva mānadaṃḍaḥ |
yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdharidohadakṣe |
bhāśvanti ratnāni mahoṣadhīś ca pṛthupadiṣṭāṃ duduhur dharitrīm ||
anantaratnaprabhavasya yasya himanna saubhāgyavilopijātaṃ
eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ || (fol. 1v1–4)
End
tena bhinnaviṣadobharacchadaṃ madhyapiṇḍitavisūtramekhalaṃ nirmalepi śayanaṃ niśātyaye nijjhitañcaraṇacāgalāñchitatam ||
sapriyā mukharasaṃ divāniśaṃ kāmavuddhijananaṃ śiseṣaviṣūḥ ||
darśana praneyināmadṛśyatāmājagāma(vi)ja⟪ya⟫yā niveditāṃ ||
samadivaśaniśīthaṃ saṃjñimastatraśamhoḥ
śatam agamad ṛtūnāṃ sārddhamekā niśeva |
navasuratasukheṣu chinnatṛṣṇo babhūva
jvalana iva samudrāntargatastujjalaughe (!) || (fol. 56r5–56v3)
Colophon
iti kumārasaṃbhavamahākāvye pārvatīsaṃbhogavarṇananāmḥ sargaḥ || 7 || saṃvat 789 pauṣasudi 7 || e || (fol. 56v3)
Microfilm Details
Reel No. B 309/14
Date of Filming 04-07-72
Exposures 60
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 12-08-2003
Bibliography