B 309-14 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/14
Title: Kumārasambhava
Dimensions: 35.7 x 7.3 cm x 56 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/335
Remarks:


Reel No. B 309-14 Inventory No. 36792

Title Kumārasaṃbhava

Remarks sarga1-8

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 35.7 x 7.3 cm

Folios 56

Lines per Folio 5

Foliation figures in left-hand margins of verso

Marginal Title ku. 34 and numerals in L R margins of verso

Place of Deposit NAK

Accession No. 4/335

Manuscript Features

synonyms and notes added on margins and middle of the text.

twice filmed: vof 8,9 and 28,54

Excerpts

Beginning

oṃ nama śrībhvānīśaṃkarābhyāṃ namaḥ |

astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ ||

pūrvāparau toyanidhī vigāhya(!) thitaḥ pṛthivyā iva mānadaṃḍaḥ |

yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdharidohadakṣe |

bhāśvanti ratnāni mahoṣadhīś ca pṛthupadiṣṭāṃ duduhur dharitrīm ||

anantaratnaprabhavasya yasya himanna saubhāgyavilopijātaṃ

eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ || (fol. 1v1–4)

End

tena bhinnaviṣadobharacchadaṃ madhyapiṇḍitavisūtramekhalaṃ nirmalepi śayanaṃ niśātyaye nijjhitañcaraṇacāgalāñchitatam ||

sapriyā mukharasaṃ divāniśaṃ kāmavuddhijananaṃ śiseṣaviṣūḥ ||

darśana praneyināmadṛśyatāmājagāma(vi)ja⟪ya⟫yā niveditāṃ ||

samadivaśaniśīthaṃ saṃjñimastatraśamhoḥ

śatam agamad ṛtūnāṃ sārddhamekā niśeva |

navasuratasukheṣu chinnatṛṣṇo babhūva

jvalana iva samudrāntargatastujjalaughe (!) || (fol. 56r5–56v3)

Colophon

iti kumārasaṃbhavamahākāvye pārvatīsaṃbhogavarṇananāmḥ sargaḥ || 7 || saṃvat 789 pauṣasudi 7 || e || (fol. 56v3)

Microfilm Details

Reel No. B 309/14

Date of Filming 04-07-72

Exposures 60

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-08-2003

Bibliography